transaction
उपकरण
सामान्य
मुद्रणम्/निर्यातः
अन्येषु प्रकल्पेषु
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैःमूलमेव शोध्यताम्। |
-n : व्यापार: । विनिमयव्यवहार: । दत्तनिधिना अथवा तादृशान्यसंविधया सह जाताया: अन्तर्क्रियाया: एकांश: । अयमंश: अन्यव्यापारेभ्य: पृथक् , सुसङ्गततया विश्वसनीयतया च परामृष्ट: भवेत् । A unit of interaction with a DBMS or similar system. It must be treated in a coherent and reliable way independent of other transactions.