Movatterモバイル変換


[0]ホーム

URL:


सामग्री पर जाएँ
विकिशब्दकोशः
अन्विष्यताम्

transaction

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैःमूलमेव शोध्यताम्।

-n : व्यापार: । विनिमयव्यवहार: । दत्तनिधिना अथवा तादृशान्यसंविधया सह जाताया: अन्तर्क्रियाया: एकांश: । अयमंश: अन्यव्यापारेभ्य: पृथक् , सुसङ्गततया विश्वसनीयतया च परामृष्ट: भवेत् । A unit of interaction with a DBMS or similar system. It must be treated in a coherent and reliable way independent of other transactions.

"https://sa.wiktionary.org/w/index.php?title=transaction&oldid=483490" इत्यस्माद् प्रतिप्राप्तम्
वर्गाः:

[8]ページ先頭

©2009-2025 Movatter.jp