Movatterモバイル変換


[0]ホーム

URL:


सामग्री पर जाएँ
विकिशब्दकोशः
अन्विष्यताम्

burglar

विकिशब्दकोशः तः

आङ्ग्लपदम्

[सम्पाद्यताम्]

संस्कृतानुवादः

[सम्पाद्यताम्]
  • चॊरः

व्याकरणांशः

[सम्पाद्यताम्]

पुंल्लिङ्गम् [Masculine ]

उदाहरणवाक्यम्

[सम्पाद्यताम्]
  • श्वः चॊरा: मम गृहसमीपस्य वित्तकॊषॆ प्रविश्य चौर्यम् अकुर्वन् ।

अन्यभाषासु

[सम्पाद्यताम्]

आधारः

[सम्पाद्यताम्]
  • आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi,ISBN 978-81-87276-10-8
"https://sa.wiktionary.org/w/index.php?title=burglar&oldid=482236" इत्यस्माद् प्रतिप्राप्तम्
वर्गाः:

[8]ページ先頭

©2009-2025 Movatter.jp