पश्यति
उपकरण
सामान्य
मुद्रणम्/निर्यातः
अन्येषु प्रकल्पेषु
एकवचनम् | द्वि वचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | पश्यति | पश्यतः | पश्यन्ति |
मध्यमपुरुषः | पश्यसि | पश्यनयथः | पश्यथ |
उत्तमपुरुषः | पश्यामि | पश्यावः | पश्यामः |
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैःमूलमेव शोध्यताम्। |
ईक्षणे
1.2.30
निर्वर्णयति निध्यायति आलोकयति पश्यति आलोकते लक्षयते निभालयते ईक्षते निरूपयति निशामयते विचायति विचायते निबुन्दति निबुन्दते[u] लक्षयति लोचते चष्टे सम्पश्यति सम्पश्यति[v](छ)