Movatterモバイル変換


[0]ホーム

URL:


सामग्री पर जाएँ
विकिशब्दकोशः
अन्विष्यताम्

पश्यति

विकिशब्दकोशः तः

सम्कृतम्

[सम्पाद्यताम्]
  1. अवलोकयते
  2. ईक्षते

दृश् धातु +परस्मै पदि

[सम्पाद्यताम्]
एकवचनम्द्वि वचनम्बहुवचनम्
प्रथमपुरुषःपश्यतिपश्यतःपश्यन्ति
मध्यमपुरुषःपश्यसिपश्यनयथःपश्यथ
उत्तमपुरुषःपश्यामिपश्यावःपश्यामः

अनुवादाः

[सम्पाद्यताम्]

नामरूपाणी

[सम्पाद्यताम्]

पश्यन्

पश्यमानः

दृष्टवान्

दृष्टः

दृश्यम्-द्रष्टुम् योग्यम्

दर्शनीयम्

दृष्टव्यम्

दिदृक्षा

दर्शयति

अव्ययाः

[सम्पाद्यताम्]

द्रष्टुम्

दृष्ट्वा

इतर शब्दाः

[सम्पाद्यताम्]

दर्शनम्प्रदर्शनम्फलकम्:sa‌-verb

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

आख्यातचन्द्रिका

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैःमूलमेव शोध्यताम्।

ईक्षणे
1.2.30
निर्वर्णयति निध्यायति आलोकयति पश्यति आलोकते लक्षयते निभालयते ईक्षते निरूपयति निशामयते विचायति विचायते निबुन्दति निबुन्दते[u] लक्षयति लोचते चष्टे सम्पश्यति सम्पश्यति[v](छ)

"https://sa.wiktionary.org/w/index.php?title=पश्यति&oldid=500866" इत्यस्माद् प्रतिप्राप्तम्
वर्गः:

[8]ページ先頭

©2009-2025 Movatter.jp