Movatterモバイル変換


[0]ホーム

URL:


सामग्री पर जाएँ
विकिपीडिया
अन्विष्यताम्

१ जनवरी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


<<जनवरी>>
रविःसोमःमङ्गलःबुधःगुरुःशुक्रःशनिः
१०११
१२१३१४१५१६१७१८
१९२०२१२२२३२४२५
२६२७२८२९३०३१ 
२०२५

१ जनवरी-दिनाङ्कःग्रेगोरीयन-पञ्चाङ्गानुसारं वर्षस्य प्रथमदिनम् । लिप-वर्षस्यापि एतत् प्रथमदिनम् । एतस्मात् दिनात् वर्षान्तपर्यन्तं ३६४ दिनानि भवन्ति । एतत् दिनंक्रिस्त-जनानां नवीनवर्षत्वेन परिगण्यते ।

मुख्यघटनाः

[सम्पादयतु]

जन्म

[सम्पादयतु]

मृत्युः

[सम्पादयतु]
  • १९४० - पानुगन्ती लक्ष्मिनरसिंहा राव (Panuganti Lakshminarasimha Rao), लेखकः, निबन्धकारः (ज. १८६५)

पर्व, उत्सवाः च

[सम्पादयतु]

बाह्यानुबन्धाः

[सम्पादयतु]
जनवरी
फरवरी
मार्च
अप्रैल
मई
जून
जुलाई
अगस्त
सितम्बर
अक्तूबर
नवम्बर
दिसम्बर
विकिमीडिया कॉमन्स् मध्येजनवरी १ सम्बन्धिताः सञ्चिकाः सन्ति।
"https://sa.wikipedia.org/w/index.php?title=१_जनवरी&oldid=402688" इत्यस्माद् प्रतिप्राप्तम्
वर्गाः:
गोपिताः वर्गाः:

[8]ページ先頭

©2009-2025 Movatter.jp