Movatterモバイル変換


[0]ホーム

URL:


सामग्री पर जाएँ
विकिपीडिया
अन्विष्यताम्

१९०६

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

१९०६ तमं वर्षंग्रेगोरी-कालगणनायाम् एकंसाधारणवर्षम् आसीत् ।

घटनाः

[सम्पादयतु]

जनवरी-मार्च्

[सम्पादयतु]

एप्रिल्-जून्

[सम्पादयतु]

जुलै-सेप्टेम्बर्

[सम्पादयतु]

अक्टोबर्-डिसेम्बर्

[सम्पादयतु]

अज्ञाततिथीनां घटनाः

[सम्पादयतु]
अस्मिन् वर्षेन्यूजिलेण्ड्देशं प्रतिचीनादेशे१८४५ तमे वर्षे संशोधितं "कीवि" नामकं फलं महता प्रमाणेन आनीय वर्धनम् आरब्धम् ।
अस्मिन् वर्षे "जेनिटिक्स्" इति पदं प्रथमवारं प्रयुक्तम् । (जेनिटिक्स् = वंशविज्ञानम्)
अस्मिन् वर्षेजर्मनीदेशीयः जीवरसायनविज्ञानीसर् फ्रेडरिक् हाप्किन्स् नामकः वर्धनस्य पूरकाणां "विटमिन्स्" इत्येतेषाम् अस्तित्वं दृढीकृतवान् ।
अस्मिन् वर्षेइटलीदेशीयः विज्ञानीक्यामिलो गोल्जि नामकः "नरव्यूहस्य रचनाविधान्स्य मूलभूतानां विचाराणां" संशोधनार्थं "नोबेल्"प्रशस्त्या पुरस्कृतः । तेन सहस्पेन्देशीयःसाण्टियागो रवोन् कजाल् अपि पुरस्कृतः ।
अस्मिन् वर्षे श्वासोच्छ्वासस्य विषयस्य संशोधकःओट्टो हेन्रिक् वार्बर्ग् पालिप्टैड् विषये संशोधनं कृत्वा "डाक्टरेट्” प्राप्तवान् ।
अस्मिन् वर्षे कन्नडलेखकेषु अन्यतमःआलूरु वेङकटरावः 'वाग्भूषण’नामिकां मासिकपत्रिकाम् आरब्घवान् ।
अस्मिन् वर्षे भारतस्य अप्रतिमः देशभक्तः, स्वातन्त्र्ययोद्धाविनायकदामोदरसावरकरः उन्नतविद्याभ्यासार्थम् आङ्ग्लदेशं प्रयातः ।
अस्मिन् वर्षेबेङ्गळूरुनगरं भारते एव प्रथमं जलविद्युद्व्यवस्थायुक्तं नगरं जातम् ।

जन्मानि

[सम्पादयतु]
अस्मिन् वर्षेभारतदेशे प्रसिद्धः पुष्पकृषेः नेताडा. बि. पि. पाल् जन्म प्राप्नोत् ।
अस्मिन् वर्षे भारतस्यकर्णाटकराज्यस्यउत्तरकन्नडमण्डलस्य "सिद्दापुरम्" इति ग्रामे भारतस्य स्वातन्त्र्ययोद्धा, कर्णाटकस्य भूतपूर्वमुख्यमन्त्रिणःरामकृष्ण हेगडे इत्यस्य सहोदरी जन्म प्राप्नोत् ।

जनवरी-मार्च्

[सम्पादयतु]

एप्रिल्-जून्

[सम्पादयतु]

जुलै-सेप्टेम्बर्

[सम्पादयतु]
अस्मिन् वर्षे जुलैमासस्य २६ तमे दिनाङ्केमध्यप्रदेशे "भावरा" इति ग्रामे भारतस्य अप्रतिमः देशभक्तः, क्रान्तिकारीचन्द्रशेखर आजादः जन्म प्राप्नोत् ।
अस्मिन् वर्षे आगस्ट्-मासस्य २६ तमे दिनाङ्के "पोलियो”-रोगस्य औषधस्य संशोधकःआल्बर्ट् स्याबिन्रष्यादेशे जन्म प्राप्नोत् ।

अक्टोबर्-डिसेम्बर्

[सम्पादयतु]
अस्मिन् वर्षे अक्टोबर्-मासस्य १० दिनाङ्के भारतस्य प्रसिद्धः आङ्ग्लभाषासाहितिः, कादम्बरिकारः, "पद्मभूषण", "पद्मविभूषण", "साहित्य-अकादमीप्रशस्तिः", "ए सि बेन्सन् मेडल्" इत्यादिभिः प्रशस्तिभिः पुरस्कृतःआर् के नारायण् जन्म प्राप्नोत् ।

निधनानि

[सम्पादयतु]
अस्मिन् वर्षेलालबहादुरशास्त्रिणः पिता श्रीशारदाप्रसादः दिवङ्गतः ।

जनवरी-मार्च्

[सम्पादयतु]

एप्रिल्-जून्

[सम्पादयतु]

जुलै-सेप्टेम्बर्

[सम्पादयतु]

अक्टोबर्-डिसेम्बर्

[सम्पादयतु]
अस्मिन् वर्षे अक्टोबर्-मासस्य २ दिनाङ्के भारतस्य अप्रतिमः चित्रकारःराजा रवि वर्मा दिवं गतः ।

बाह्य-सूत्राणि

[सम्पादयतु]

Calendopedia


सम्बद्धाः लेखाः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=१९०६&oldid=432014" इत्यस्माद् प्रतिप्राप्तम्
वर्गाः:
गोपितः वर्गः:

[8]ページ先頭

©2009-2025 Movatter.jp