Movatterモバイル変換


[0]ホーム

URL:


सामग्री पर जाएँ
विकिपीडिया
अन्विष्यताम्

१८९४

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

१८९४ तमं वर्षंग्रेगोरी-कालगणनायाम् एकंसाधारणवर्षम् आसीत् ।

घटनाः

[सम्पादयतु]

जनवरी-मार्च्

[सम्पादयतु]

एप्रिल्-जून्

[सम्पादयतु]
अस्मिन् वर्षे जून्-मासस्य २३ तमे दिनाङ्केप्यारिस्-नगरे "अन्ताराष्ट्रिया ओलम्पिक् समितिः" आरब्धा ।
अस्मिन् वर्षे जून्-मासस्य ३० तमे दिनाङ्के लण्डन्-नगरे विद्यमानः "टवर्" नामकः सेतुः सञ्चारार्थं सज्जः अभवत् ।

जुलै-सेप्टेम्बर्

[सम्पादयतु]

अक्टोबर्-डिसेम्बर्

[सम्पादयतु]

अज्ञाततिथीनां घटनाः

[सम्पादयतु]
अस्मिन् वर्षेजपान्देशीयःशिबसबुरो किटसाटो "ब्युबानिक् प्लेग्"रोगस्य कारणीभूतान् "ब्यासिलस्" इत्येतान् संशोधनम् अकरोत् ।
अस्मिन् वर्षे ब्रिट्न्-देशीयौषेफर् तथाआलिवर् नामकौ "अड्रिनालिन्" इत्येतत् हार्मोन् संशोधितवान् ।
अस्मिन् वर्षे मलेरियासंशोधकःसर् रोनाल्ड् रास् प्रख्यातं विज्ञानिनंसर् प्याट्रिक् म्यान्सन् इत्येतम् अमिलत् ।

जन्मानि

[सम्पादयतु]

जनवरी-मार्च्

[सम्पादयतु]
अस्मिन् वर्षे जनवरिमासस्य प्रथमे दिनाङ्के प्रख्यातः भौतविज्ञानीसत्येन्द्रनाथ बसु जन्म प्राप्नोत् ।

एप्रिल्-जून्

[सम्पादयतु]
अस्मिन् वर्षे एप्रिल्-मासस्य १० दिनाङ्के भारतस्य प्रसिद्धः उद्यमीघनश्यामदास बिर्ला जन्म प्राप्नोत् ।
अस्मिन् वर्षे मेमासस्य २० तमे दिनाङ्के भारतस्य प्रसिद्धः धार्मिकविद्वान्चन्द्रशेखरेन्द्र सरस्वती जन्म प्राप्नोत् ।

जुलै-सेप्टेम्बर्

[सम्पादयतु]
अस्मिन् वर्षे जुलैमासस्य १९ दिनाङ्केपाकिस्तानस्य भूतपूर्वः प्रधानमन्त्रीख्वाज नजीमुद्दिन् जन्म प्राप्नोत् ।
अस्मिन् वर्षे आगस्ट्-मासस्य १० दिनाङ्केभारतस्य चतुर्थः राष्ट्रपतिः,भरतरत्नविभूषितःवराहगिरि वेङ्कटगिरिः जन्म प्राप्नोत् ।

अक्टोबर्-डिसेम्बर्

[सम्पादयतु]

निधनानि

[सम्पादयतु]

जनवरी-मार्च्

[सम्पादयतु]

एप्रिल्-जून्

[सम्पादयतु]
अस्मिन् वर्षे एप्रिल्-मासस्य ८ दिनाङ्के बङ्गालीभाषायाः प्रसिद्धः कविःबङ्किमचन्द्र चट्टोपाध्यायः इहलोकम् अत्यजत् ।

जुलै-सेप्टेम्बर्

[सम्पादयतु]

अक्टोबर्-डिसेम्बर्

[सम्पादयतु]
अस्मिन् वर्षे डिसेम्बर्-मासस्य २८ तमे दिनाङ्केमैसूरुसंस्थानस्य भूतपूर्वः महाराजःचामराज ओडेयर् मरणम् अवाप्नोत् ।

बाह्य-सूत्राणि

[सम्पादयतु]

Calendopedia

सम्बद्धाः लेखाः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=१८९४&oldid=411537" इत्यस्माद् प्रतिप्राप्तम्
वर्गाः:
गोपितः वर्गः:

[8]ページ先頭

©2009-2025 Movatter.jp