Movatterモバイル変換


[0]ホーム

URL:


सामग्री पर जाएँ
विकिपीडिया
अन्विष्यताम्

१८९०

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Placeफलकम्:SHORTDESC:Place
१९८०
१९८० मुद्रणः
१९८० मुद्रणः
Placeफलकम्:SHORTDESC:Place
१८९०
१९८० मुद्रणः
१९८० मुद्रणः
Placeफलकम्:SHORTDESC:Place
१९८०
१९८० पत्रः
१९८० पत्रः
Placeफलकम्:SHORTDESC:Place
१८९०
१९८० मुद्रणः
१९८० मुद्रणः
Placeफलकम्:SHORTDESC:Place
१९८०
हरिणस्य उद्यानवनम्
हरिणस्य उद्यानवनम्
Placeफलकम्:SHORTDESC:Place
१८९० विनशः
स्विदेन् देशः
स्विदेन् देशः

१८९० तमं वर्षंग्रेगोरी-कालगणनायाम् एकंसाधारणवर्षम् आसीत् ।

घटनाः

[सम्पादयतु]

जनवरी-मार्च्

[सम्पादयतु]

एप्रिल्-जून्

[सम्पादयतु]

जुलै-सेप्टेम्बर्

[सम्पादयतु]

अक्टोबर्-डिसेम्बर्

[सम्पादयतु]

अज्ञाततिथीनां घटनाः

[सम्पादयतु]
अस्मिन् वर्षेजर्मनीदेशीयः रसायनविज्ञानीएमिल् फिशर् नामकः "एन्जैन्" इत्येतेषां व्यवहारस्य विवरणार्थं "लाक् & की" नामकं तन्त्रम् एव समीचीनम् इति प्रत्यपादयत् ।
अस्मिन् वर्षे जर्मनीदेशीयःबेह्रिङ्ग् तथाजापान्देशीयःकिटसाटो नामकौ "रोगनोरोधकशक्तेः" विषये "प्रतिविष"सिद्धान्तं निरूपितवन्तौ ।
अस्मिन् वर्षे जर्मनीदेशीयःबेह्रिङ्ग् तथापाल् एर्लख्,जापान्देशीयःकिटसाटो च "डिप्तीरिया आण्टिट्क्सिन्" संशोधितवन्तौ ।
अस्मिन् वर्षे भारतीयः प्रसिद्धः तत्त्वज्ञानी, दार्शनिकःश्री अरविन्दः ऐ सि यस् परीक्षायाम् उत्तीर्णः ।
अस्मिन् वर्षे आनुवंशिकविज्ञानस्य सिद्धपुरुषःथामस् हण्ट् मार्गन् जान्-हाप्किन्स्-विश्वविद्यालये "डाक्टरेट्” प्राप्नोत् ।
अस्मिन् वर्षे भारतस्य कर्णाटकराज्ये धारवाडमण्डले "कर्णाटकविद्यावर्धकसङ्घः" आरब्धः ।

जन्मानि

[सम्पादयतु]
अस्मिन् वर्षे भारतस्य स्वानत्र्ययोद्धा,भारतरत्नं प्राप्तवान प्रथमः विदेशीयःखान् अब्दुल् गफार् खान् जन्म प्राप्नोत् ।
अस्मिन् वर्षे कर्णाटके तुमकूरुमण्डलस्य गुब्बिग्रामे सुप्रसिद्धः कन्नडनाटककारः "गुब्बि" इत्यस्याः नाटकसंस्थायाः संस्थापकःगुब्बिवीरण्णः जन्म प्रप्नोत् ।

जनवरी-मार्च्

[सम्पादयतु]

एप्रिल्-जून्

[सम्पादयतु]

जुलै-सेप्टेम्बर्

[सम्पादयतु]

अक्टोबर्-डिसेम्बर्

[सम्पादयतु]
अस्मिन् वर्षे डिसेम्बर्-मासस्य २१ अत्मे दिनाङ्के आनुवंशिकविज्ञानस्य प्रवर्तकःहर्मन् जोसेफ् म्यूल्लर् जन्म प्राप्नोत् ।

निधनानि

[सम्पादयतु]

जनवरी-मार्च्

[सम्पादयतु]

एप्रिल्-जून्

[सम्पादयतु]

जुलै-सेप्टेम्बर्

[सम्पादयतु]

अक्टोबर्-डिसेम्बर्

[सम्पादयतु]

बाह्य-सूत्राणि

[सम्पादयतु]

Calendopedia

सम्बद्धाः लेखाः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=१८९०&oldid=411533" इत्यस्माद् प्रतिप्राप्तम्
वर्गाः:
गोपिताः वर्गाः:

[8]ページ先頭

©2009-2025 Movatter.jp