Movatterモバイル変換


[0]ホーム

URL:


सामग्री पर जाएँ
विकिपीडिया
अन्विष्यताम्

१८६३

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


१८६३ तमं वर्षंग्रेगोरी-कालगणनायाम् एकंसाधारणवर्षम् आसीत् ।

घटनाः

[सम्पादयतु]

जनवरी-मार्च्

[सम्पादयतु]

एप्रिल्-जून्

[सम्पादयतु]

जुलै-सेप्टेम्बर्

[सम्पादयतु]

अक्टोबर्-डिसेम्बर्

[सम्पादयतु]

अज्ञाततिथीनां घटनाः

[सम्पादयतु]
अस्मिन् वर्षेब्रिटन्देशीयःविलियम् आट्किन् "क्लिनिकल् थर्मोमीटर्" इत्यस्य उपकरणस्य उपयोगम् आरब्धवान् ।
अस्मिन्नेव वर्षेवाल् डेयर् नामकः "क्यान्सर्"रोगं तदानीन्तनया वैज्ञानिकरीत्या विवृणोत् ।
अस्मिन् वर्षे सुसन्ततेः संशोधकःजीवविज्ञानीफ्रान्सिस् गाल्टन् "मीटियोरोग्राफिक्” इति पुस्तकम् अलिखत् ।

जन्मानि

[सम्पादयतु]
अस्मिन् वर्षे प्रख्यातः भौतविज्ञानीक्यालेण्डर् ह्यू लाङ्ग् बोर्न् जन्म प्राप्नोत् ।

जनवरी-मार्च्

[सम्पादयतु]
अस्मिन् वर्षे जनवरिमासस्य १२ दिनाङ्के महापुरुषःस्वामी विवेकानन्दः भारतदेशस्य बङ्गप्रान्तस्यकोलकतानगरे जन्म प्राप्नोत् ।
अस्मिन् वर्षे फेब्रवरिमासस्य २१ तमे दिनाङ्केसंस्कृतस्य महान् कविःआ॰ रा॰ राजराजवर्मा भारतदेशस्यकेरलराज्यस्य चङ्ङनाश्शेरि इति प्रदेशे लक्ष्मीपुरस्थराजमन्दिरे जन्म प्राप्नोत् ।

एप्रिल्-जून्

[सम्पादयतु]

जुलै-सेप्टेम्बर्

[सम्पादयतु]
अस्मिन् वर्षे आगस्ट्मासेभारतदेशस्यगुजरातराज्यस्य सूरत्-नगरे प्रसिद्धः रसायनशास्त्रज्ञःप्रो. त्रिभुवनदास गज्जारः जन्म प्राप्नोत् ।

अक्टोबर्-डिसेम्बर्

[सम्पादयतु]

निधनानि

[सम्पादयतु]

जनवरी-मार्च्

[सम्पादयतु]

एप्रिल्-जून्

[सम्पादयतु]

जुलै-सेप्टेम्बर्

[सम्पादयतु]

अक्टोबर्-डिसेम्बर्

[सम्पादयतु]

बाह्य-सूत्राणि

[सम्पादयतु]

Calendopedia

सम्बद्धाः लेखाः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=१८६३&oldid=411503" इत्यस्माद् प्रतिप्राप्तम्
वर्गाः:
गोपितः वर्गः:

[8]ページ先頭

©2009-2025 Movatter.jp