Movatterモバイル変換


[0]ホーム

URL:


सामग्री पर जाएँ
विकिपीडिया
अन्विष्यताम्

१८५४

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


१८५४ तमं वर्षंग्रेगोरी-कालगणनायाम् एकम्अधिवर्षम् आसीत् ।

घटनाः

[सम्पादयतु]
विश्वस्य प्रथमं "बेबिशो" अस्मिन् वर्षेअमेरिकादेशस्य "ओहयो" इति प्रदेशस्य "स्ट्रिङ्ग् फील्ड्" मध्ये प्राचलत् । तत्र १२७ बालाः भागं गृहीतवन्तः आसन् ।
जान् स्नो नामकःलण्डन्नगरे "कालरा"रोगस्य प्रसाराथं ब्राड्स्ट्रीट् मध्ये विद्यमानं जलस्य उनद्धरणयन्त्रम् एव कारणम् इति विवृणोत् ।
अस्मिन् वर्षे प्रसिद्धः विकासवादस्य प्रवर्तकःथामस् हेन्रि हक्स्लि रायल् स्कूल् आफ् मैन्स् मध्ये "प्रकृतिचरित्र"-विभागे प्राध्यापकपदम् अपि प्राप्नोत् ।
अस्मिन् वर्षे प्रसिद्धः अनुवंशीयनियमस्य निरूपकःग्रिगोर् जान् मेण्डेल् विज्ञानविषयकस्य शिक्षकपदं प्राप्नोत् ।

जनवरी-मार्च्

[सम्पादयतु]
अस्मिन् वर्षे मार्चमासे २८ तमे दिनाङ्केफ्रान्स्देशेनरष्यादेशस्य उपरि युद्धघोषणं कृतम् ।

एप्रिल्-जून्

[सम्पादयतु]

जुलै-सेप्टेम्बर्

[सम्पादयतु]

अक्टोबर्-डिसेम्बर्

[सम्पादयतु]
अस्मिन् वर्षे नवेम्बरमासस्य १७ दिनाङ्केईजिप्ट्देशे "सुयेज्"वाहिन्याः उद्घाटनम् अभवत् ।

अज्ञात-तिथीनां घटनाः

[सम्पादयतु]

जन्मानि

[सम्पादयतु]

जनवरी-मार्च्

[सम्पादयतु]
अस्मिन् वर्षे मार्चमासस्य १४ दिनाङ्के प्रसिद्धः रासायनिकचिकित्सातज्ञःपाल् एर्लख् जन्म प्राप्नोत् ।

एप्रिल्-जून्

[सम्पादयतु]
अस्मिन् वर्षे एप्रिल्-मासस्य २२ तमे दिनाङ्के "नोबेल्-शान्तिप्रशस्त्या"पुरस्कृतःबेल्जियंदेशस्य न्यायवादीहेन्रि ला फोल्टन् जन्म प्राप्नोत् ।

जुलै-सेप्टेम्बर्

[सम्पादयतु]

अक्टोबर्-डिसेम्बर्

[सम्पादयतु]
अस्मिन् वर्षे नवेम्बर्-मासस्य ५ दिनाङ्केफ्रेञ्च्रसायनशास्त्रज्ञः "नोबेल्"प्रशस्तिपुरस्कृतःपाल् सेबाटियर् जन्म प्राप्नोत् ।

निधनानि

[सम्पादयतु]

जनवरी-मार्च्

[सम्पादयतु]

एप्रिल्-जून्

[सम्पादयतु]

जुलै-सेप्टेम्बर्

[सम्पादयतु]

अक्टोबर्-डिसेम्बर्

[सम्पादयतु]

बाह्य-सूत्राणि

[सम्पादयतु]

Calendopedia

सम्बद्धाः लेखाः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=१८५४&oldid=411494" इत्यस्माद् प्रतिप्राप्तम्
वर्गाः:
गोपितः वर्गः:

[8]ページ先頭

©2009-2025 Movatter.jp