Movatterモバイル変換


[0]ホーム

URL:


सामग्री पर जाएँ
विकिपीडिया
अन्विष्यताम्

रजतम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(सिल्भर इत्यस्मात् पुनर्निर्दिष्टम्)

रजतम् एकः श्वेतः प्रदीप्तः धातुः अस्ति। अनेन आभरणानि नाणकानि दर्पणानि पात्राणि चित्रपलकानि विद्युत तंत्री च सज्जीक्रियन्ते । अस्य चिह्नम् Ag अस्ति ।

विधाः

[सम्पादयतु]
  1. सहजम्
  2. खनिजसञ्जातम्
  3. कृत्रिमं चेति रजतं त्रिविधम् ।

कैलासाद्रिसम्भूतं सहजम् । हिमाचलादिकूटेषु खनिभ्यः आहृतं परमं रसायनम् । वङ्गं यत्र रूप्यताम् गतं तत्कृत्रिमम् ।

गुणाः

[सम्पादयतु]

रजतं

  1. स्निग्धम्
  2. धनम्
  3. गुरु
  4. दाहे छेदे च सितम्
  5. मृदु

नागेन टङ्कने नैव पाटितं शुद्धिमृच्छति । रजतभस्म बहूपयोगकारि ।

सम्बद्धाः लेखाः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=रजतम्&oldid=409607" इत्यस्माद् प्रतिप्राप्तम्
वर्गः:
गोपिताः वर्गाः:

[8]ページ先頭

©2009-2025 Movatter.jp