तारणपंथ
उपकरण
सामान्य
मुद्रणम्/निर्यातः
अन्येषु प्रकल्पेषु
तारणपंथ एक दिगंबर जैन धर्मस्य पंथः अस्ति।अस्मिन् पंथस्य संस्थापकःसंत तारणं अस्ति। अस्मिन् पंथात् एव तीर्थंकरा: मोक्षं प्राप्तनोत्। अस्मिन् पंथस्य इष्टगुरो: आचार्य तारण तरण गुरुदेव एकं निर्ग्रंथम्(दिगंबर जैन मुनि:) आसीत्।तस्य संदेशं आसीत्-: "त्वं स्वयं एव भगवन्तं असि"।तारण पंथे भावपूजा मंदिर विधि भवति।मंदिर विधिंतर्गते एकं सूत्रमस्ति-: व्यवहारे परमेष्ठी जाप।,निश्चय शरण आपको आप।।अर्थं-: व्यवहार रूपे पंचपरमेष्ठी भगवंतस्य आराधनां कुरु परं निश्चय रूपेण निज शुद्धात्मायां साधनां एव मोक्षं नेष्यति।
तारण समाजस्य चत्वारः तीर्थः संति।
तारणपंथस्य षट् समुदायः संति।