Movatterモバイル変換


[0]ホーム

URL:


सामग्री पर जाएँ
विकिपीडिया
अन्विष्यताम्

इतिहासः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

हिन्दुधर्मःइतिहासः

वेदाः

ऋग्वेदःयजुर्वेदः
सामवेदःअथर्ववेदः
विभागाः
संहिता,ब्राह्मणः,
आरण्यकः,उपनिषत्

उपवेदाः

आयुर्वेदःधनुर्वेदः
गान्धर्वेदःस्थापत्यवेदः

वेदाङ्गानि

शिक्षा  · छ्न्दः  · व्याकरणम्
निरुक्तः  · कल्पः  · जौतिषम्

उपनिषदः

ऋग्वेदीयः
ऐतरेया
युजुर्वेदीयाः
बृहदारण्यकः  · ईशवास्यः
तैत्तरीयः  · कठः  · श्वेताश्वतरः
सामवेदीयाःSama vedic
छान्दोग्यः  · केनः
अथर्ववेदीयाः
मुण्डकः  · माण्डूक्यः  · प्रश्नः

पुराणानि

ब्रह्मसम्बद्धानि
ब्रह्मपुराणम्  · ब्रह्माण्डपुराणानि
ब्रह्मवैवर्तपुराणम्
मारकाण्डेयपुराणम्  · भविष्यपुराणम्
विष्णुसम्बद्धानि
विष्णुपुराणम्  · भागवतपुराणम्
नारदपुराणम्  · गरुडपुराणम्  · पद्मपुराणम्
शिवसम्बद्धानि
शिवपुराणम्  · लिङ्गपुराणम्
स्कन्दपुराणम्  · अग्निपुराणम्  · वायुपुराणम्

इतिहासः

रामायणम्  · महाभारतम्

हिन्दूधर्मग्रन्थाः

भगवद्गीता
धर्मशास्त्रम्  · मनुस्मृतिः
अर्थशास्त्रम्  · योगवासिष्ठः
सूत्राणि  · स्तोत्राणि  · तन्त्राणि
योगसूत्राणि

हिन्दूसाहित्यम्

हिन्दूधर्मस्य पूजापद्धतिः

पूजाः  · जपः  · भजनम्
तपः  · ध्यानम्
यज्ञम्  · होमः
तीर्थस्थानानि  · नैवेद्यम्
हैन्दवमन्दिराणि  · विग्रहः  · भक्तिः

संस्काराः

 · गर्भाधानसंस्कारः  · पुंसवनसंस्कारः  · सीमन्तोन्नयनसंस्कारः  · जातकर्मसंस्कारः  · नामकरणसंस्कारः  · कर्णवेधसंस्कारः  · निष्क्रमणसंस्कारः  · अन्नप्राशनसंस्कारः  · चूडाकर्मसंस्कारः  · उपनयनसंस्कारः  · वेदारम्भसंस्कारः  · केशान्तसंस्कारः  · समावर्तनसंस्कारः  · विवाहसंस्कारः  · विवाहाग्निपरिग्रहसंस्कारः  · अन्त्येष्टिसंस्कारः

वर्णाश्रमधर्मः

वर्ण्यव्यवस्था
ब्राह्मणः · क्षत्रियः
वैश्यः · शूद्रः
आश्रमव्यवस्था
ब्रह्मचर्याश्रमः · गृहस्थाश्रमः
वानप्रस्थाश्रमः · सन्यासाश्रमः

हिन्दू उत्सवाः

नवरात्रोत्सवः
विजयदशमी (दसरा)
दीपावली · शिवरात्रिः · होली
विशु · बिहु · Baisakhi · Puthandu
गणेशचतुर्थी · ओणम्
रामनवमी · कृष्णजन्माष्टमी
रक्षाबन्धनम्

प्राचीनाः
गौतमः · जैमिनिः · कणादः · कपिलः · मार्काण्डेयः · पतञ्जलिः · वाल्मीकिः · व्यासः

मध्यकालीनाः
शङ्कराचार्यः · बसवेश्वरः · चैतन्यमहाप्रभुः · जयन्तभट्टः · कबीरदासः · कुमारिलभट्टः · मधुसूदनसरस्वती स्वामिनः · विद्यारण्यः · नामदेवः · निम्बार्कः · प्रभाकरः · रामानुजाचार्यः · वेदान्तदेशिकः · सन्त तुकारामः · तुलिसीदासः · वाचस्पतिमिश्रः · वल्लभाचार्यः

आधुनिकाः
श्री अरविन्दः · दयनन्दसरस्वती · महात्मागान्धी · कृश्णानन्दः · नारायणगुरुः · प्रभुपादः · श्रीरामकृष्णपरमहंसः · रमणमहर्षिः · सर्वपल्ली राधाकृष्णन् · स्वामी शिवानन्दसरस्वती · विवेकानन्दः · योगानन्दः

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

इति-ह-आस इति इतिहासशब्दः व्याख्यातः । एवमभूत् किलेत्यर्थं प्रकटयति व्युत्पत्त्या । धर्म-अर्थ-काम-मोक्षरूपपुरुषार्थोपदेशयुक्तं, कथाभिस्सहितं पूर्ववृत्तम् इतिहासमुच्यते । अस्मिन् पूर्वेषां राज्ञां वृत्तं वर्णितं भवति । महाभारतमत्रोदाहरणम् ।

सन्दर्भग्रन्थसूची

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=इतिहासः&oldid=366868" इत्यस्माद् प्रतिप्राप्तम्
वर्गः:
गोपिताः वर्गाः:

[8]ページ先頭

©2009-2025 Movatter.jp