Movatterモバイル変換


[0]ホーム

URL:


Jump to content
Wikipedia
अन्वेसना

पमुख पत्त Pamukha patta

From Wikipedia


पाळिभासा-विकिनिखिलकोसो
Pālibhāsā vikinikhilakoso

सागतं! एत्थ विकिपीडिया ति निखिलकोसे।इमस्मिं निखिलकोसे यो को'पि लिखितुं सक्कोति।! सहायता एत्थ विज्जति:'आंग्लभासा-पालिअयं निखिलकोसो आरद्धो फुस्समासे १६, २५४९।एत्थ पन लेखा लिखिता होन्ति|अपि च खो सब्बे लेखा आबद्धा भवेतब्बा| (GNU)।अभ्यासत्थायसहायता अथवापयोगट्ठले गच्छन्तु । हेट्ठा लेखनाय सुविधाय ठलानि सन्ति -

sāgataṃ! vikikoso (nikhilakoso - āṅgalabhāṣā: Wikipedia).ayaṃ saddakoso samānakikko hoti, abaddha nikhilakosa karetu. Tuvampi imasmi saddakose vatthūni likheyya! upakāro:'Āṅalabhāṣā-pālīayaṃ nikhilakoso āraddhakato phussamāse 16, 2549.itiraci Bhāthuni likhita: honatī.apī ca kho sabbe bhāthuni ābadhdā bhabetabbā| (GNU).abhyāsatthāyasahāyatā capayogaṭṭhale gacchantu . Adhastāt lekhanāya suvidhāya sthalāni santi -


अज्ज निज मुख्यकोट्ठास भण्ढ
जगद्गुरुरामभद्राचार्यः (हिन्दी: जगद्गुरु रामभद्राचार्य) (१९५०-), पूरिमानाम गिरिधरमिश्रः, चित्रकूट (उत्तर प्रदेश, भारतदेस) अधिवुत्थ एको पण्डितो, अज्झापनायत्त आचरियो, नानाभासिको, रचयिता, चित्तकथी, अज्झत्तधम्मविदू च इन्दीय धम्मायत्त नेतु अस्तु। सो रामानन्द पटिपाटिनिज वत्तमान कटु जगद्गुरु रामानन्दाचार्या अंटो एका अस्तु च अमू अवत्था अंटो १९८८ पभूति। सो चित्रकूट पतिट्ठित अरहनता तुलसीदास निज नाम ऊपरी पवत्तितो तुलसी पीठ अभिहिता धममिका च समाजहित सेवा विज्जाधरपरिसा निज पतिट्ठापेतु च सभापति अस्तु। सो चित्रकूट पतिट्ठित जगद्गुरु रामभद्राचार्य अवसादेति निखिलविज्जालय निज पतिट्ठापेतु च यावजीविको अक्खदस्सामच्च अस्तु।अधिका पठि...)
Ajja nija mukhyakoṭṭhāsa bhaṇḍha

Jagadgururāmabhadrācāryaḥ (hindī:jagadguru rāmabhadrācārya) (१९५०-), pūrimānāma giridharamiśraḥ, citrakūṭa (uttara pradeśa, bhāratadesa) adhivuttha ekā unnad paṇdita, ajjhāpanāyatta ācariya, nānābhāsika, racayitā, cittakathī, ajjhattadhammavidū ca indīya dhammāyatta netu astu. So rāmānanda paṭipāṭinija vattamāna kaṭu jagadguru rāmānandācāryā aṃṭo ekā astu ca amū avatthā aṃṭo १९८८ pabhūti. So citrakūṭa patiṭṭhita arahanatā tulasīdāsa nija nāma ūparī pavattito tulasī pīṭha abhihitā dhamamikā kā samājahita sevā vijjādharaparisā nija patiṭṭhāpetu ca sabhāpati astu. So citrakūṭa patiṭṭhita jagadguru rāmabhadrācārya avasādeti nikhilavijjālaya nija patiṭṭhāpetu ca yāvajīviko akkhadassāmacca astu.( Adhikā paṭhi...)


पाली सिक्खति Pālī sikkhati
देवनागरी(युनिकोड) लेखन साधन


०-९अं
श्रेणीक्षत्रज्ञश्रअः


विसयसूची

Zienziah Naturalehगणितं ,पक्कतिविञ्ञाणं

Zienziah Zozialehमनुस्सोसामाजिकविञ्ञाणं


Teknolohíaकिच्चविञ्ञाणं

Arte i Kurturaकलासक्कति

Entretenimientohअञ्ञ

Indexसंविधानराज्य






अञ्ञभाषासु विकिपीडिया


विकिपिडिया भाषासुची -अफ्रीकांस (Afrikaans) -अंगिका (Angika) -العربية अरबी(Araby) -Aymar aru (Aymara) -असमिया (Asamiya) -Belarus -बांग्ला (বাংলা) -चेस्क (Česká) -डोइच (Deutsch) -Ελληνικά यूनानी (Ellenika) -अंग्रेजी (English) -Esperanto -एस्पन्योल (Español) -Suomi -फ्रांसी (Français) -गुजराती (Gujarati) -हिन्दी (Hindi) -Ido -भाषा इंदोनेशिया (Indonesia) -इतालियन (Italiano) -日本語 निहंग (Nihongo) -ख्मेर (Khmer) -कन्‍नड (Kannada) -한국어 (Hangukeo) -कश्मीरी (Kashmiri) -कुर्दी (Kurdish) -Latina -लाओ (Lao) -Magyar -Mâori -मलयाल (Malayalam) -मंगोल (Mongolian) -मराठी (Marathi) -भाषा मलय (Bahasa Melayu) -Myanmar -Nahuatl -नेपाली (Nepali) -Nederlands -ଓଡ଼ିଆ (Odia) -पंजाबी (Punjabi) -Polska -फारसी (Persian) -Português -Runa Simi (Quechua) -Română -Русский रूसी (Russkiy) -सिन्धी(Sindhi) -सिंहली (Singhalese) -Slovenščina -Svenska -Swahili -द्रमिड (Tamil) -तेलुगु (Telugu) -थै/स्याम (Thai/Siam) -तगालोग (Tagalog) -तुर्की (Türkçe) -उर्दू (Urdu) -Tiếng Việt -中文 (Chinese) -जूलू (Zulu)

विकिपिडिया भातृ कृयाकलाप

भातृ परियोजना
मेटा-विकि
सकल विकिपिडिया परियोजना समन्वय
विकिशब्दकोष
शब्दकोष
विकिमीडिया कमन्स
विकिपुस्तक
पुस्तकालय
विकिउवाक
उवाक
विकिश्रोत
श्रोत कागजात
Wikispeciesविकिप्रजाती
प्रजाती डाइरेक्त्री
विकिसमाचार
समाचार
Retrieved from "https://pi.wikipedia.org/w/index.php?title=पमुख_पत्त_Pamukha_patta&oldid=102797"
Edit links

[8]ページ先頭

©2009-2025 Movatter.jp