Movatterモバイル変換


[0]ホーム

URL:


Jump to content
WiktionaryThe Free Dictionary
Search

कथयति

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]
Alternative scripts

Etymology

[edit]

From the root कथ्(kath) +‎-अयति(-ayati).

Pronunciation

[edit]

Verb

[edit]

कथयति (kathayati)third-singular indicative (class 10,typeP,rootकथ्)

  1. totell,narrate,report,describe,relate
  2. toshow,announce
  3. tocommand,direct

Conjugation

[edit]

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms:कथयितुम्(katháyitum)
Undeclinable
Infinitiveकथयितुम्
katháyitum
Gerundकथयित्वा
kathayitvā́
Participles
Masculine/Neuter Gerundiveकथयितव्य /कथनीय
kathayitavyà / kathanī́ya
Feminine Gerundiveकथयितव्या /कथनीया
kathayitavyā̀ / kathanī́yā
Masculine/Neuter Past Passive Participleकथित
kathitá
Feminine Past Passive Participleकथिता
kathitā́
Masculine/Neuter Past Active Participleकथितवत्
kathitávat
Feminine Past Active Participleकथितवती
kathitávatī
Present:कथयति(katháyati),कथयते(katháyate)
ActiveMediopassive
SingularDualPluralSingularDualPlural
Indicative
Thirdकथयति
katháyati
कथयतः
katháyataḥ
कथयन्ति
katháyanti
कथयते
katháyate
कथयेते
katháyete
कथयन्ते
katháyante
Secondकथयसि
katháyasi
कथयथः
katháyathaḥ
कथयथ
katháyatha
कथयसे
katháyase
कथयेथे
katháyethe
कथयध्वे
katháyadhve
Firstकथयामि
katháyāmi
कथयावः
katháyāvaḥ
कथयामः /कथयामसि¹
katháyāmaḥ / katháyāmasi¹
कथये
katháye
कथयावहे
katháyāvahe
कथयामहे
katháyāmahe
Imperative
Thirdकथयतु
katháyatu
कथयताम्
katháyatām
कथयन्तु
katháyantu
कथयताम्
katháyatām
कथयेताम्
katháyetām
कथयन्ताम्
katháyantām
Secondकथय
katháya
कथयतम्
katháyatam
कथयत
katháyata
कथयस्व
katháyasva
कथयेथाम्
katháyethām
कथयध्वम्
katháyadhvam
Firstकथयानि
katháyāni
कथयाव
katháyāva
कथयाम
katháyāma
कथयै
katháyai
कथयावहै
katháyāvahai
कथयामहै
katháyāmahai
Optative/Potential
Thirdकथयेत्
katháyet
कथयेताम्
katháyetām
कथयेयुः
katháyeyuḥ
कथयेत
katháyeta
कथयेयाताम्
katháyeyātām
कथयेरन्
katháyeran
Secondकथयेः
katháyeḥ
कथयेतम्
katháyetam
कथयेत
katháyeta
कथयेथाः
katháyethāḥ
कथयेयाथाम्
katháyeyāthām
कथयेध्वम्
katháyedhvam
Firstकथयेयम्
katháyeyam
कथयेव
katháyeva
कथयेम
katháyema
कथयेय
katháyeya
कथयेवहि
katháyevahi
कथयेमहि
katháyemahi
Subjunctive
Thirdकथयात् /कथयाति
katháyāt / katháyāti
कथयातः
katháyātaḥ
कथयान्
katháyān
कथयाते /कथयातै
katháyāte / katháyātai
कथयैते
katháyaite
कथयन्त /कथयान्तै
katháyanta / katháyāntai
Secondकथयाः /कथयासि
katháyāḥ / katháyāsi
कथयाथः
katháyāthaḥ
कथयाथ
katháyātha
कथयासे /कथयासै
katháyāse / katháyāsai
कथयैथे
katháyaithe
कथयाध्वै
katháyādhvai
Firstकथयानि
katháyāni
कथयाव
katháyāva
कथयाम
katháyāma
कथयै
katháyai
कथयावहै
katháyāvahai
कथयामहै
katháyāmahai
Participles
कथयत्
katháyat
कथयमान /कथयान²
katháyamāna / kathayāna²
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
  • ²Later Sanskrit
Imperfect:अकथयत्(ákathayat),अकथयत(ákathayata)
ActiveMediopassive
SingularDualPluralSingularDualPlural
Indicative
Thirdअकथयत्
ákathayat
अकथयताम्
ákathayatām
अकथयन्
ákathayan
अकथयत
ákathayata
अकथयेताम्
ákathayetām
अकथयन्त
ákathayanta
Secondअकथयः
ákathayaḥ
अकथयतम्
ákathayatam
अकथयत
ákathayata
अकथयथाः
ákathayathāḥ
अकथयेथाम्
ákathayethām
अकथयध्वम्
ákathayadhvam
Firstअकथयम्
ákathayam
अकथयाव
ákathayāva
अकथयाम
ákathayāma
अकथये
ákathaye
अकथयावहि
ákathayāvahi
अकथयामहि
ákathayāmahi
Future:कथयिष्यति(kathayiṣyáti),कथयिष्यते(kathayiṣyáte)
ActiveMediopassive
SingularDualPluralSingularDualPlural
Indicative
Thirdकथयिष्यति
kathayiṣyáti
कथयिष्यतः
kathayiṣyátaḥ
कथयिष्यन्ति
kathayiṣyánti
कथयिष्यते
kathayiṣyáte
कथयिष्येते
kathayiṣyéte
कथयिष्यन्ते
kathayiṣyánte
Secondकथयिष्यसि
kathayiṣyási
कथयिष्यथः
kathayiṣyáthaḥ
कथयिष्यथ
kathayiṣyátha
कथयिष्यसे
kathayiṣyáse
कथयिष्येथे
kathayiṣyéthe
कथयिष्यध्वे
kathayiṣyádhve
Firstकथयिष्यामि
kathayiṣyā́mi
कथयिष्यावः
kathayiṣyā́vaḥ
कथयिष्यामः /कथयिष्यामसि¹
kathayiṣyā́maḥ / kathayiṣyā́masi¹
कथयिष्ये
kathayiṣyé
कथयिष्यावहे
kathayiṣyā́vahe
कथयिष्यामहे
kathayiṣyā́mahe
Participles
कथयिष्यत्
kathayiṣyát
कथयिष्यमाण
kathayiṣyámāṇa
Notes
  • ¹Vedic
Conditional:अकथयिष्यत्(ákathayiṣyat),अकथयिष्यत(ákathayiṣyata)
ActiveMediopassive
SingularDualPluralSingularDualPlural
Indicative
Thirdअकथयिष्यत्
ákathayiṣyat
अकथयिष्यताम्
ákathayiṣyatām
अकथयिष्यन्
ákathayiṣyan
अकथयिष्यत
ákathayiṣyata
अकथयिष्येताम्
ákathayiṣyetām
अकथयिष्यन्त
ákathayiṣyanta
Secondअकथयिष्यः
ákathayiṣyaḥ
अकथयिष्यतम्
ákathayiṣyatam
अकथयिष्यत
ákathayiṣyata
अकथयिष्यथाः
ákathayiṣyathāḥ
अकथयिष्येथाम्
ákathayiṣyethām
अकथयिष्यध्वम्
ákathayiṣyadhvam
Firstअकथयिष्यम्
ákathayiṣyam
अकथयिष्याव
ákathayiṣyāva
अकथयिष्याम
ákathayiṣyāma
अकथयिष्ये
ákathayiṣye
अकथयिष्यावहि
ákathayiṣyāvahi
अकथयिष्यामहि
ákathayiṣyāmahi
Benedictive/Precative:कथ्यात्(kathyā́t) orकथ्याः(kathyā́ḥ),कथयिषीष्ट(kathayiṣīṣṭá)
ActiveMediopassive
SingularDualPluralSingularDualPlural
Optative/Potential
Thirdकथ्यात् /कथ्याः¹
kathyā́t / kathyā́ḥ¹
कथ्यास्ताम्
kathyā́stām
कथ्यासुः
kathyā́suḥ
कथयिषीष्ट
kathayiṣīṣṭá
कथयिषीयास्ताम्²
kathayiṣīyā́stām²
कथयिषीरन्
kathayiṣīrán
Secondकथ्याः
kathyā́ḥ
कथ्यास्तम्
kathyā́stam
कथ्यास्त
kathyā́sta
कथयिषीष्ठाः
kathayiṣīṣṭhā́ḥ
कथयिषीयास्थाम्²
kathayiṣīyā́sthām²
कथयिषीढ्वम्
kathayiṣīḍhvám
Firstकथ्यासम्
kathyā́sam
कथ्यास्व
kathyā́sva
कथ्यास्म
kathyā́sma
कथयिषीय
kathayiṣīyá
कथयिषीवहि
kathayiṣīváhi
कथयिषीमहि
kathayiṣīmáhi
Notes
  • ¹Vedic
  • ²Uncertain
Perfect:कथयामास(kathayā́mā́sa) orकथयांचकार(kathayā́ṃcakā́ra),कथयांचक्रे(kathayā́ṃcakré)
ActiveMediopassive
SingularDualPluralSingularDualPlural
Indicative
Thirdकथयामास /कथयांचकार
kathayā́mā́sa / kathayā́ṃcakā́ra
कथयामासतुः /कथयांचक्रतुः
kathayā́māsátuḥ / kathayā́ṃcakrátuḥ
कथयामासुः /कथयांचक्रुः
kathayā́māsúḥ / kathayā́ṃcakrúḥ
कथयांचक्रे
kathayā́ṃcakré
कथयांचक्राते
kathayā́ṃcakrā́te
कथयांचक्रिरे
kathayā́ṃcakriré
Secondकथयामासिथ /कथयांचकर्थ
kathayā́mā́sitha / kathayā́ṃcakártha
कथयामासथुः /कथयांचक्रथुः
kathayā́māsáthuḥ / kathayā́ṃcakráthuḥ
कथयामास /कथयांचक्र
kathayā́māsá / kathayā́ṃcakrá
कथयांचकृषे
kathayā́ṃcakṛṣé
कथयांचक्राथे
kathayā́ṃcakrā́the
कथयांचकृध्वे
kathayā́ṃcakṛdhvé
Firstकथयामास /कथयांचकर
kathayā́mā́sa / kathayā́ṃcakára
कथयामासिव /कथयांचकृव
kathayā́māsivá / kathayā́ṃcakṛvá
कथयामासिम /कथयांचकृम
kathayā́māsimá / kathayā́ṃcakṛmá
कथयांचक्रे
kathayā́ṃcakré
कथयांचकृवहे
kathayā́ṃcakṛváhe
कथयांचकृमहे
kathayā́ṃcakṛmáhe
Participles
कथयामासिवांस् /कथयांचकृवांस्
kathayā́māsivā́ṃs / kathayā́ṃcakṛvā́ṃs
कथयांचक्राण
kathayā́ṃcakrāṇá

Descendants

[edit]
Descendants

References

[edit]
Retrieved from "https://en.wiktionary.org/w/index.php?title=कथयति&oldid=88097412"
Categories:
Hidden categories:

[8]ページ先頭

©2009-2025 Movatter.jp