This articleneeds additional citations forverification. Please helpimprove this article byadding citations to reliable sources. Unsourced material may be challenged and removed. Find sources: "Vaidyanath Jyotirlinga" – news ·newspapers ·books ·scholar ·JSTOR(September 2013) (Learn how and when to remove this message) |
Vaidyanath Jyotirlinga, also known asBaidyanath,Vaijnath andBaijnath is one of the twelveJyotirlingas, the most sacred abodes ofShiva. However, the location of the Jyotirlinga is contested as the Government of India hasn't notified one of these temples as the Jyotirlinga. The claimed temples with their locations are:[1][2]
InDvādaśa Jyotirliṅga Smaranam, the 12 jyotirlingas are described as follows:[4]
Sanskrit | IAST |
---|---|
सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम् । उज्जयिन्यां महाकाळम् ओङ्कारममलेश्वरम् ॥ परल्यां वैद्यनाथं च डाकिन्यां भीमशङ्करम् । वाराणस्यां तु विश्वेशं त्र्यंबकं गौतमीतटे । एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठेन्नरः । | saurāṣṭre somanāthaṁ ca śrīśaile mallikārjunam । ujjayinyāṁ mahākālam oṅkāramamaleśvaram ॥ paralyāṁ vaidyanāthaṁ ca ḍākinyāṁ bhīmaśaṅkaram । vārāṇasyāṁ tu viśveśaṁ tryaṁbakaṁ gautamītaṭe । etāni jyotirliṅgāni sāyaṁ prātaḥ paṭhennaraḥ । |
While inDvādaśa Jyotirliṅga Stotram, the 12 jyotirlingas are described as follows:[5][6]
Sanskrit[7] | IAST[8] |
---|---|
सौराष्ट्रदेशे विशदेऽतिरम्ये ज्योतिर्मयं चन्द्रकलावतंसम् । भक्तिप्रदानाय कृपावतीर्णं तं सोमनाथं शरणं प्रपद्ये ॥ श्रीशैलशृङ्गे विबुधातिसङ्गे तुलाद्रितुङ्गेऽपि मुदा वसन्तम् । अवन्तिकायां विहितावतारं मुक्तिप्रदानाय च सज्जनानाम् । कावेरिकानर्मदयोः पवित्रे समागमे सज्जनतारणाय । पूर्वोत्तरे प्रज्वलिकानिधाने सदा वसन्तं गिरिजासमेतम् । याम्ये सदङ्गे नगरेऽतिरम्ये विभूषिताङ्गं विविधैश्च भोगैः । महाद्रिपार्श्वे च तटे रमन्तं सम्पूज्यमानं सततं मुनीन्द्रैः । सह्याद्रिशीर्षे विमले वसन्तं गोदावरितीरपवित्रदेशे । सुताम्रपर्णीजलराशियोगे निबध्य सेतुं विशिखैरसंख्यैः । यं डाकिनिशाकिनिकासमाजे निषेव्यमाणं पिशिताशनैश्च । सानन्दमानन्दवने वसन्तमानन्दकन्दं हतपापवृन्दम् । इलापुरे रम्यविशालकेऽस्मिन् समुल्लसन्तं च जगद्वरेण्यम् । ज्योतिर्मयद्वादशलिङ्गकानां शिवात्मनां प्रोक्तमिदं क्रमेण । | saurāṣṭradeśe viśade'tiramye jyotirmayaṁ candrakalāvataṁsam । bhaktipradānāya kr̥pāvatīrṇaṁ taṁ somanāthaṁ śaraṇaṁ prapadye ॥ śrīśailaśr̥ṅge vibudhātisaṅge tulādrituṅge'pi mudā vasantam । avantikāyāṁ vihitāvatāraṁ muktipradānāya ca sajjanānām । kāverikānarmadayoḥ pavitre samāgame sajjanatāraṇāya । pūrvottare prajvalikānidhāne sadā vasantaṁ girijāsametam । yāmye sadaṅge nagare'tiramye vibhūṣitāṅgaṁ vividhaiśca bhogaiḥ । mahādripārśve ca taṭe ramantaṁ sampūjyamānaṁ satataṁ munīndraiḥ । sahyādriśīrṣe vimale vasantaṁ godāvaritīrapavitradeśe । sutāmraparṇījalarāśiyoge nibadhya setuṁ viśikhairasaṁkhyaiḥ । yaṁ ḍākiniśākinikāsamāje niṣevyamāṇaṁ piśitāśanaiśca । sānandamānandavane vasantamānandakandaṁ hatapāpavr̥ndam । ilāpure ramyaviśālake'smin samullasantaṁ ca jagadvareṇyam । jyotirmayadvādaśaliṅgakānāṁ śivātmanāṁ proktamidaṁ krameṇa । |
All three temples are reluctant to relinquish their claim despite the ancient Stotram mentionedShri Vaijnath Temple of paraliMaharashtra Additionally, In January 2018,Government of Madhya Pradesh and the management committee ofMahakaleshwar Jyotirlinga organized a congregation of priests from all the 12 Jyotirlingas where the priests fromShri Vaijnath Temple was invited. The priest community ofDeoghar took strong exception to this move and registered their protest with theGovernment of Madhya Pradesh and the management committee ofMahakaleshwar Jyotirlinga.[9][10]
![]() | This article about aHindu place of worship is astub. You can help Wikipedia byexpanding it. |