FromProto-Indo-European*h₃rḗǵnih₂(“queen”). Cognate withLatinregina,Old Irishrígan. Feminine form ofराजन्(rā́jan,“king”).
| singular | dual | plural | |
|---|---|---|---|
| nominative | राज्ञी(rā́jñī) | राज्ञ्यौ(rā́jñyau) राज्ञी¹(rā́jñī¹) | राज्ञ्यः(rā́jñyaḥ) राज्ञीः¹(rā́jñīḥ¹) |
| accusative | राज्ञीम्(rā́jñīm) | राज्ञ्यौ(rā́jñyau) राज्ञी¹(rā́jñī¹) | राज्ञीः(rā́jñīḥ) |
| instrumental | राज्ञ्या(rā́jñyā) | राज्ञीभ्याम्(rā́jñībhyām) | राज्ञीभिः(rā́jñībhiḥ) |
| dative | राज्ञ्यै(rā́jñyai) | राज्ञीभ्याम्(rā́jñībhyām) | राज्ञीभ्यः(rā́jñībhyaḥ) |
| ablative | राज्ञ्याः(rā́jñyāḥ) राज्ञ्यै²(rā́jñyai²) | राज्ञीभ्याम्(rā́jñībhyām) | राज्ञीभ्यः(rā́jñībhyaḥ) |
| genitive | राज्ञ्याः(rā́jñyāḥ) राज्ञ्यै²(rā́jñyai²) | राज्ञ्योः(rā́jñyoḥ) | राज्ञीनाम्(rā́jñīnām) |
| locative | राज्ञ्याम्(rā́jñyām) | राज्ञ्योः(rā́jñyoḥ) | राज्ञीषु(rā́jñīṣu) |
| vocative | राज्ञि(rā́jñi) | राज्ञ्यौ(rā́jñyau) राज्ञी¹(rā́jñī¹) | राज्ञ्यः(rā́jñyaḥ) राज्ञीः¹(rā́jñīḥ¹) |