Movatterモバイル変換


[0]ホーム

URL:


Jump to content
WiktionaryThe Free Dictionary
Search

اٹھنا

From Wiktionary, the free dictionary

Punjabi

[edit]

Etymology

[edit]
  • Etymology tree
    Proto-Indo-European*úd
    Proto-Indo-Iranian*ud-
    Sanskritउद्-(ud-)
    Proto-Indo-European*steh₂-
    Sanskritस्था(sthā)
    Sanskrit-आपयति(-āpayati)
    Sanskritस्थापयति(sthāpayati)
    Sanskritउत्था॑पयति(útthāpayati)
    Prakrit𑀉𑀝𑁆𑀞𑀇(uṭṭhaï)
    Punjabiاُٹّھݨا(uṭṭhṇā)

    Inherited fromPrakrit𑀉𑀝𑁆𑀞𑀇(uṭṭhaï), a back-formation from𑀉𑀝𑁆𑀞𑀸𑀯𑁂𑀇(uṭṭhāvei), fromSanskritउत्था॑पयति(útthāpayati), fromउद्-(ud-) +स्थापयति(sthāpayati).

    Pronunciation

    [edit]

    Verb

    [edit]

    اُٹّھݨا (uṭṭhṇā) (intransitive,Gurmukhi spellingਉੱਠਣਾ)

    1. toget up,rise up(from alying orsitting position)
    2. towake up, becomeawake
    3. togo(ie. toget up and leave aplace)
    4. torise; becomeapparent
    5. to berisen;arise;originate(such as aquestion,storm,pain etc.)
    6. to beremoved

    Conjugation

    [edit]
        Impersonal forms ofاٹھنا
    Stemاُٹّھ(uṭṭh)
    Infinitiveاُٹّھݨا(uṭṭhṇā)
    Obliqueinfinitiveاُٹّھَݨ(uṭṭhaṇ)
    Conjunctiveاُٹّھ کے(uṭṭh ke)
    Progressiveاُٹّھدے اُٹّھدے(uṭṭhde uṭṭhde)
    Participles
    dirsgpl
    oblsg
    sgpl
    Imperfectiveاُٹّھدا(uṭṭhdā)اُٹّھدے(uṭṭhde)اُٹّھدی(uṭṭhdī)اُٹّھدِیاں(uṭṭhdīyāṉ)
    Perfectiveاُٹّھیْا(uṭṭhiyā)اُٹّھے(uṭṭhe)اُٹّھی(uṭṭhī)اُٹّھِیاں(uṭṭhīyāṉ)
    Prospectiveagentiveاُٹّھَݨ آلا(uṭṭhaṇ ālā)اُٹّھَݨ آلے(uṭṭhaṇ āle)اُٹّھَݨ آلی(uṭṭhaṇ ālī)اُٹّھَݨ آلِیاں(uṭṭhaṇ ālīyāṉ)
    AdjectivalPerfectiveاُٹّھیْا ہویْا(uṭṭhiyā hoyā)اُٹّھے ہوئے(uṭṭhe ho'e)اُٹّھی ہوئی(uṭṭhī ho'ī)اُٹّھدِیاں ہوئِیاں
    Habitualاُٹّھدا ہویْا(uṭṭhdā hoyā)اُٹّھدے ہوئے(uṭṭhde ho'e)اُٹّھدی ہوئی(uṭṭhdī ho'ī)اُٹّھدِیاں ہوئِیاں
        Non-aspectual forms ofاٹھنا
    SingularS Formal / PluralPlural / S Formal
    1st
    میں
    2nd
    تُوں
    3rd
    ایہہ / اوہ
    2nd
    تُسیں
    1st
    اسیں
    2ndf / 3rd

    ایہہ / اوہ

    IndicativePerfectivemاُٹّھیْا(uṭṭhiyā)اُٹّھے(uṭṭhe)
    fاُٹّھی(uṭṭhī)اُٹّھِیاں(uṭṭhīyāṉ)
    Futuremاُٹّھاں گا(uṭṭhāṉ gā)اُٹّھیْں گا(uṭṭheṉ gā)اُٹّھے گا(uṭṭhe gā)اُٹّھو گے(uṭṭho ge)اُٹّھاں گے(uṭṭhāṉ ge)اُٹّھَݨ گے(uṭṭhaṇ ge)
    fاُٹّھاں گی(uṭṭhāṉ gī)اُٹّھیْں گی(uṭṭheṉ gī)اُٹّھے گی(uṭṭhe gī)اُٹّھَݨ گِیاں(uṭṭhaṇ gīyāṉ)
    SubjunctiveFutureاُٹّھاں(uṭṭhāṉ)اُٹّھیْں(uṭṭheṉ)اُٹّھے(uṭṭhe)اُٹّھو(uṭṭho)اُٹّھئِیے(uṭṭh'iye)اُٹّھَݨ(uṭṭhaṇ)
    ImperativeFamiliarاُٹّھ(uṭṭh)اُٹّھو(uṭṭho)اُٹّھو(uṭṭho)
    Politeاُٹّھِیں(uṭṭhīṉ)اُٹّھِیو(uṭṭhīyo)اُٹّھِیو(uṭṭhīyo)
    ContrafactualPresentmاُٹّھدا(uṭṭhdā) /اُٹّھَنْدا(uṭṭhandā)اُٹّھدے(uṭṭhde) /اُٹّھَنْدے(uṭṭhande)
    fاُٹّھدی(uṭṭhdī) /اُٹّھَنْدی(uṭṭhandī)اُٹّھدِیاں(uṭṭhdīyāṉ) /اُٹّھَنْدِیاں(uṭṭhandīyāṉ)
        Habitual forms ofاٹھنا
    SingularS Formal / PluralPlural / S Formal
    1st
    میں
    2nd
    تُوں
    3rd
    ایہہ / اوہ
    2nd
    تُسیں
    1st
    اسیں
    2ndf / 3rd
    ایہہ / اوہ
    IndicativePresentmاُٹّھدا واں(uṭṭhdā vāṉ)اُٹّھدا ایْں(uṭṭhdā eṉ)اُٹّھدا اَے(uṭṭhdā ai)اُٹّھدے او(uṭṭhdā o)اُٹّھدے آں(uṭṭhde āṉ)اُٹّھدے نیْں(uṭṭhde neṉ)
    fاُٹّھدی آں(uṭṭhdī āṉ)اُٹّھدی ایْں(uṭṭhdī eṉ)اُٹّھدی اَے(uṭṭhdī ai)اُٹّھدِیاں او(uṭṭhdīyāṉ o)اُٹّھدِیاں آں(uṭṭhdīyāṉ āṉ)اُٹّھدِیاں نیْں(uṭṭhdīyāṉ neṉ)
    Pastmاُٹّھدا سی(uṭṭhdā sī)اُٹّھدے سی(uṭṭhde sī)
    اُٹّھدا ساں(uṭṭhdā sāṉ)اُٹّھدا سَیں(uṭṭhdā saiṉ)اُٹّھدا سی(uṭṭhdā ai)اُٹّھدے سو(uṭṭhde so)اُٹّھدے ساں(uṭṭhde sāṉ)اُٹّھدے سَن(uṭṭhde san)
    fاُٹّھدی سی(uṭṭhdī sī)اُٹّھدِیاں سی(uṭṭhdīyāṉ sī)
    اُٹّھدی ساں(uṭṭhdī sāṉ)اُٹّھدی سَیں(uṭṭhdī saiṉ)اُٹّھدی سی(uṭṭhdā ai)اُٹّھدِیاں سو(uṭṭhdīyāṉ so)اُٹّھدِیاں ساں(uṭṭhdīyāṉ sāṉ)اُٹّھدِیاں سَن(uṭṭhdīyāṉ san)
    PresumptivePresent / Pastmاُٹّھداں ہوواں گا(uṭṭhdāṉ hovāṉ gā)اُٹّھدا ہوویْں گا(uṭṭhdā hoveṉ gā)اُٹّھدا ہووے گا(uṭṭhdā hove gā)اُٹّھدے ہووو گے(uṭṭhde hovo ge)اُٹّھدے ہوواں گے(uṭṭhde hovāṉ ge)اُٹّھدے ہوݨ گا(uṭṭhde hoṇ gā)
    fاُٹّھدی ہوواں گی(uṭṭhdī hovāṉ gī)اُٹّھدی ہوویْں گی(uṭṭhdī hoveṉ gī)اُٹّھدی ہووے گی(uṭṭhdī hove gī)اُٹّھدِیاں ہووو گِیاں(uṭṭhdīyāṉ hovo gīyāṉ)اُٹّھدِیاں ہوواں گِیاں(uṭṭhdīyāṉ hovāṉ gīyāṉ)اُٹّھدِیاں ہوݨ گِیاں(uṭṭhdīyāṉ hoṇ gīyāṉ)
    SubjunctivePresentmاُٹّھداں ہوواں(uṭṭhdāṉ hovāṉ)اُٹّھدا ہوویْں(uṭṭhdā hoveṉ)اُٹّھدا ہووے(uṭṭhdā hove)اُٹّھدے ہووو(uṭṭhde hovo)اُٹّھدے ہوئیے(uṭṭhde ho'iye)اُٹّھدے ہوݨ(uṭṭhde hoṇ)
    fاُٹّھدی ہوواں(uṭṭhdī hovāṉ)اُٹّھدی ہوویْں(uṭṭhdī hoveṉ)اُٹّھدی ہووے(uṭṭhdī hove)اُٹّھدِیاں ہووو(uṭṭhdīyāṉ hovo)اُٹّھدِیاں ہوئیے(uṭṭhdīyāṉ ho'iye)اُٹّھدِیاں ہوݨ(uṭṭhdīyāṉ hoṇ)
    ContrafactualPresentmاُٹّھدا ہونْدا(uṭṭhdā hondā)اُٹّھدے ہونْدے(uṭṭhde honde)
    fاُٹّھدی ہونْدی(uṭṭhdī hondī)اُٹّھدِیاں ہونْدِیاں(uṭṭhdīyāṉ hondīyāṉ)

    Further reading

    [edit]
    • Iqbal, Salah ud-Din (2002), “اُٹھّن”, invaḍḍī panjābī lughat‎ (in Punjabi), Lahore:عزیز پبلشرز [ʻazīz pabliśarz]
    • ਉੱਠਣਾ”, inPunjabi-English Dictionary, Patiala: Punjabi University,2025
    • Turner, Ralph Lilley (1969–1985), “*ut_sthāti”, inA Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press

    Urdu

    [edit]

    Etymology

    [edit]
  • Etymology tree
    Proto-Indo-European*úd
    Proto-Indo-Iranian*ud-
    Sanskritउद्-(ud-)
    Proto-Indo-European*steh₂-
    Sanskritस्था(sthā)
    Sanskrit-आपयति(-āpayati)
    Sanskritस्थापयति(sthāpayati)
    Sanskritउत्था॑पयति(útthāpayati)
    Prakrit𑀉𑀝𑁆𑀞𑀇(uṭṭhaï)
    Urduاٹھنا

    Inherited fromPrakrit𑀉𑀝𑁆𑀞𑀇(uṭṭhaï), a back-formation from𑀉𑀝𑁆𑀞𑀸𑀯𑁂𑀇(uṭṭhāvei), fromSanskritउत्था॑पयति(útthāpayati), fromउद्-(ud-) +स्थापयति(sthāpayati).

    Pronunciation

    [edit]

    Verb

    [edit]

    اُٹْھنا (uṭhnā) (Hindi spellingउठना)

    1. toget up
    2. torise
    3. toawaken
    4. (transitive) toraise,arise,exclaim
    5. (transitive) to beremoved

    Conjugation

    [edit]
    Non-aspectual forms ofاٹھنا
    infinitivedirectاٹھنا
    indirectاٹھنے
    infinitiveتُو()اٹھ
    تُم(tum)اٹھو
    آپ(āp)اٹھیں، اٹھئے
    conjunctiveاٹھ کر، اٹھ کے
    agentive / prospectiveاٹھنے والا
    Imperfective adjectival forms ofاٹھنا
    singularplural
    masculineاٹھتااٹھتے
    feminineاٹھتیاٹھتی
    Perfective adjectival forms ofاٹھنا
    singularplural
    masculineاٹھاٹھے
    feminineاٹھیاٹھی
    Subjunctive forms ofاٹھنا
    singularplural
    1st personمَیںاٹھوںہَماٹھیں
    2nd personتُواٹھےتُماٹھو
    3rd personیِہ، وُہاٹھےیِہ، وُہاٹھیں
    Future forms ofاٹھنا
    masculinefeminine
    singularpluralsingularplural
    1st personمَیںاٹھوں گاہَماٹھیں گےمَیںاٹھوں گیہَماٹھیں گی
    2nd personتُواٹھے گاتُماٹھو گےتُواٹھے گیتُماٹھو گی
    3rd personیِہ، وُہاٹھے گایِہ، وُہاٹھیں گےیِہ، وُہاٹھے گییِہ، وُہاٹھیں گی
    Conjugation ofاٹھنا with masculine forms
    singularplural
    1st person2nd person3rd person1st person2nd person3rd person
    habitualpresentاٹھتا ہوں(uṭhtā hū̃)اٹھتا ہے(uṭhtā hai)اٹھتا ہے(uṭhtā hai)اٹھتے ہیں(uṭhte h͠ai)اٹھتے ہو(uṭhte ho)اٹھتے ہیں(uṭhte h͠ai)
    pastاٹھتا تھا(uṭhtā thā)اٹھتا تھا(uṭhtā thā)اٹھتا تھا(uṭhtā thā)اٹھتے تھے(uṭhte the)اٹھتے تھے(uṭhte the)اٹھتے تھے(uṭhte the)
    subjunctiveاٹھتا ہوں(uṭhtā hū̃)اٹھتا ہو(uṭhtā ho)اٹھتا ہو(uṭhtā ho)اٹھتے ہوں(uṭhte hõ)اٹھتے ہو(uṭhte ho)اٹھتے ہوں(uṭhte hõ)
    presumptiveاٹھتا ہوں گا(uṭhtā hū̃ṅ gā)اٹھتا ہو گا(uṭhtā ho gā)اٹھتا ہو گا(uṭhtā ho gā)اٹھتے ہوں گے(uṭhte hõṅ ge)اٹھتے ہو گے(uṭhte ho ge)اٹھتے ہوں گے(uṭhte hõṅ ge)
    contrafactualاٹھتا ہوتا(uṭhtā hotā)اٹھتا ہوتا(uṭhtā hotā)اٹھتا ہوتا(uṭhtā hotā)اٹھتے ہوتے(uṭhte hote)اٹھتے ہوتے(uṭhte hote)اٹھتے ہوتے(uṭhte hote)
    continuouspresentاٹھرہا ہوں(uṭh rahā hū̃)اٹھ رہا ہے(uṭh rahā hai)اٹھ رہا ہے(uṭh rahā hai)اٹھرہے ہیں(uṭh rahe h ͠ai)اٹھ رہے ہو(uṭh rahe ho)اٹھ رہے ہیں(uṭh rahe h ͠ai)
    pastاٹھ رہا تھا(uṭh rahā thā)اٹھ رہا تھا(uṭh rahā thā)اٹھ رہا تھا(uṭh rahā thā)اٹھ رہے تھے(uṭh rahe the)اٹھ رہے تھے(uṭh rahe the)اٹھ رہے تھے(uṭh rahe the)
    subjunctiveاٹھ رہا ہوں(uṭh rahā hū̃)اٹھ رہا ہو(uṭh rahā ho)اٹھ رہا ہو(uṭh rahā ho)اٹھ رہے ہوں(uṭh rahe hõ)اٹھ رہے ہو(uṭh rahe ho)اٹھ رہے ہوں(uṭh rahe hõ)
    presumptiveاٹھ رہا ہوں گا(uṭh rahā hū̃ṅ gā)اٹھ رہا ہو گا(uṭh rahā ho gā)اٹھ رہا ہو گا(uṭh rahā ho gā)اٹھ رہے ہوں گے(uṭh rahe hõṅ ge)اٹھ رہے ہو گے(uṭh rahe ho ge)اٹھ رہے ہوں گے(uṭh rahe hõṅ ge)
    contrafactualاٹھ رہا ہوتا(uṭh rahā hotā)اٹھ رہا ہوتا(uṭh rahā hotā)اٹھ رہا ہوتا(uṭh rahā hotā)اٹھ رہے ہوتے(uṭh rahe hote)اٹھ رہے ہوتے(uṭh rahe hote)اٹھ رہے ہوتے(uṭh rahe hote)
    perfectivepresentاٹھا ہوں(uṭhā hū̃)اٹھا ہے(uṭhā hai)اٹھا ہے(uṭhā hai)اٹھے ہیں(uṭhe h͠ai)اٹھے ہو(uṭhe ho)اٹھے ہیں(uṭhe h͠ai)
    pastاٹھا تھا(uṭhā thā)اٹھا تھا(uṭhā thā)اٹھا تھا(uṭhā thā)اٹھے تھے(uṭhe the)اٹھے تھے(uṭhe the)اٹھے تھے(uṭhe the)
    subjunctiveاٹھا ہوں(uṭhā hū̃)اٹھا ہو(uṭhā ho)اٹھا ہو(uṭhā ho)اٹھے ہوں(uṭhe hõ)اٹھے ہو(uṭhe ho)اٹھے ہوں(uṭhe hõ)
    presumptiveاٹھا ہوں گا(uṭhā hū̃ṅ gā)اٹھا ہو گا(uṭhā ho gā)اٹھا ہو گا(uṭhā ho gā)اٹھے ہوں گے(uṭhe hõṅ ge)اٹھے ہو گے(uṭhe ho ge)اٹھے ہوں گے(uṭhe hõṅ ge)
    contrafactualاٹھا ہوتا(uṭhā hotā)اٹھا ہوتا(uṭhā hotā)اٹھا ہوتا(uṭhā hotā)اٹھے ہوتے(uṭhe hote)اٹھے ہوتے(uṭhe hote)اٹھے ہوتے(uṭhe hote)
    Conjugation ofاٹھنا with feminine forms
    singularplural
    1st person2nd person3rd person1st person2nd person3rd person
    habitualpresentاٹھتی ہوں(uṭhtī hū̃)اٹھتی ہے(uṭhtī hai)اٹھتی ہے(uṭhtī hai)اٹھتی ہیں(uṭhtī h͠ai)اٹھتی ہو(uṭhtī ho)اٹھتی ہیں(uṭhtī h͠ai)
    pastاٹھتی تھی(uṭhtī thī)اٹھتی تھی(uṭhtī thī)اٹھتی تھی(uṭhtī thī)اٹھتی تھیں(uṭhtī thī̃)اٹھتی تھیں(uṭhtī thī̃)اٹھتی تھیں(uṭhtī thī̃)
    subjunctiveاٹھتی ہوں(uṭhtī hū̃)اٹھتی ہو(uṭhtī ho)اٹھتی ہو(uṭhtī ho)اٹھتی ہوں(uṭhtī hõ)اٹھتی ہو(uṭhtī ho)اٹھتی ہوں(uṭhtī hõ)
    presumptiveاٹھتی ہوں گی(uṭhtī hū̃ṅ gī)اٹھتی ہو گی(uṭhtī ho gī)اٹھتی ہو گی(uṭhtī ho gī)اٹھتی ہوں گی(uṭhtī hõṅ gī)اٹھتی ہو گی(uṭhtī ho gī)اٹھتی ہوں گی(uṭhtī hõṅ gī)
    contrafactualاٹھتی ہوتی(uṭhtī hotī)اٹھتی ہوتی(uṭhtī hotī)اٹھتی ہوتی(uṭhtī hotī)اٹھتی ہوتی(uṭhtī hotī)اٹھتی ہوتی(uṭhtī hotī)اٹھتی ہوتی(uṭhtī hotī)
    continuouspresentاٹھرہی ہوں(uṭh rahī hū̃)اٹھ رہی ہے(uṭh rahī hai)اٹھ رہی ہے(uṭh rahī hai)اٹھرہی ہیں(uṭh rahī h ͠ai)اٹھ رہی ہو(uṭh rahī ho)اٹھ رہی ہیں(uṭh rahī h ͠ai)
    pastاٹھ رہی تھی(uṭh rahī thī)اٹھ رہی تھی(uṭh rahī thī)اٹھ رہی تھی(uṭh rahī thī)اٹھ رہی تھیں(uṭh rahī thī̃)اٹھ رہی تھیں(uṭh rahī thī̃)اٹھ رہی تھیں(uṭh rahī thī̃)
    subjunctiveاٹھ رہی ہوں(uṭh rahī hū̃)اٹھ رہی ہو(uṭh rahī ho)اٹھ رہی ہو(uṭh rahī ho)اٹھ رہی ہوں(uṭh rahī hõ)اٹھ رہی ہو(uṭh rahī ho)اٹھ رہی ہوں(uṭh rahī hõ)
    presumptiveاٹھ رہی ہوں گی(uṭh rahī hū̃ṅ gī)اٹھ رہی ہو گی(uṭh rahī ho gī)اٹھ رہی ہو گی(uṭh rahī ho gī)اٹھ رہی ہوں گی(uṭh rahī hõṅ gī)اٹھ رہی ہو گی(uṭh rahī ho gī)اٹھ رہی ہوں گی(uṭh rahī hõṅ gī)
    contrafactualاٹھ رہی ہوتی(uṭh rahī hotī)اٹھ رہی ہوتی(uṭh rahī hotī)اٹھ رہی ہوتی(uṭh rahī hotī)اٹھ رہی ہوتی(uṭh rahī hotī)اٹھ رہی ہوتی(uṭh rahī hotī)اٹھ رہی ہوتی(uṭh rahī hotī)
    perfectivepresentاٹھی ہوں(uṭhī hū̃)اٹھی ہے(uṭhī hai)اٹھی ہے(uṭhī hai)اٹھی ہیں(uṭhī h͠ai)اٹھی ہو(uṭhī ho)اٹھی ہیں(uṭhī h͠ai)
    pastاٹھی تھی(uṭhī thī)اٹھی تھی(uṭhī thī)اٹھی تھی(uṭhī thī)اٹھی تھیں(uṭhī thī̃)اٹھی تھیں(uṭhī thī̃)اٹھی تھیں(uṭhī thī̃)
    subjunctiveاٹھی ہوں(uṭhī hū̃)اٹھی ہو(uṭhī ho)اٹھی ہو(uṭhī ho)اٹھی ہوں(uṭhī hõ)اٹھی ہو(uṭhī ho)اٹھی ہوں(uṭhī hõ)
    presumptiveاٹھی ہوں گی(uṭhī hū̃ṅ gī)اٹھی ہو گی(uṭhī ho gī)اٹھی ہو گی(uṭhī ho gī)اٹھی ہوں گی(uṭhī hõṅ gī)اٹھی ہو گی(uṭhī ho gī)اٹھی ہوں گی(uṭhī hõṅ gī)
    contrafactualاٹھی ہوتی(uṭhī hotī)اٹھی ہوتی(uṭhī hotī)اٹھی ہوتی(uṭhī hotī)اٹھی ہوتی(uṭhī hotī)اٹھی ہوتی(uṭhī hotī)اٹھی ہوتی(uṭhī hotī)
    • Note: The second-person polite formآپ(āp) uses the third-person plural conjugation.

    Derived terms

    [edit]

    Related terms

    [edit]
    Retrieved from "https://en.wiktionary.org/w/index.php?title=اٹھنا&oldid=87166371"
    Categories:
    Hidden categories:

    [8]ページ先頭

    ©2009-2025 Movatter.jp